Śrīmad-Bhāgavatam ( Canto 1, Ch 1, Text 17,18)

Text 17

तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः

ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ १.१.१७ ॥

tasya karmāṇy udārāṇi

parigītāni sūribhiḥ

brūhi naḥ śraddadhānānāṁ

līlayā dadhataḥ kalāḥ

Synonyms

tasya — His; karmāṇi — transcendental acts; udārāṇi — magnanimous; parigītāni — broadcast; sūribhiḥ — by the great souls; brūhi — please speak; naḥ — unto us; śraddadhānānām — ready to receive with respect; līlayā — pastimes; dadhataḥ — advented; kalāḥ — incarnations.

Translation

His transcendental acts are magnificent and gracious, and great learned sages like Nārada sing of them. Please, therefore, speak to us, who are eager to hear, about the adventures He performs in His various incarnations.

Text 18

अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः

ईला विदधतः स्वैरमीश्वरस्यात्ममायया ॥ १.१.१८ ॥

athākhyāhi harer dhīmann

avatāra-kathāḥ śubhāḥ

līlā vidadhataḥ svairam

īśvarasyātma-māyayā

Synonyms

atha — therefore; ākhyāhi — describe; hareḥ — of the Lord; dhīman — O sagacious one; avatāra — incarnations; kathāḥ— narratives; śubhāḥ — auspicious; līlā — adventures; vidadhataḥ — performed; svairam — pastimes; īśvarasya — of the supreme controller; ātma — personal; māyayā — energies.

Translation

O wise Sūta, please narrate to us the transcendental pastimes of the Supreme Godhead’s multi-incarnations. Such auspicious adventures and pastimes of the Lord, the supreme controller, are performed by His internal powers.

Hare Krishna

Series continue....

Comments

Popular posts from this blog

Śrīmad-Bhāgavatam ( Canto 1, Ch 2, Text 9,10)

Śrīmad-Bhāgavatam ( Canto 1, Ch 1, Text 13,14)