Śrīmad-Bhāgavatam ( Canto 1, Ch 2, Text 9,10)
Text 9 धर्मस्य ह्यापवर्ग्यस्यनार्थोऽर्थायोपकल्पते नार्थस्य धर्मैकान्तस्य कामोलाभाय हि स्मृतः ॥ १.२.९ ॥ dharmasya hy āpavargyasya nārtho ’rthāyopakalpate nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ Synonyms dharmasya — occupational engagement; hi — certainly; āpavargyasya — ultimate liberation; na — not; arth...
Comments
Post a Comment