Śrīmad-Bhāgavatam ( Canto 1, Ch 1, Text 19,20)


वयं तु न वितृप्याम उत्तमश्लोकविक्रमे

यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १.१.१९ ॥

vayaṁ tu na vitṛpyāma

uttama-śloka-vikrame

yac-chṛṇvatāṁ rasa-jñānāṁ

svādu svādu pade pade

Synonyms

vayam — we; tu — but; na — not; vitṛpyāmaḥ — shall be at rest; uttama-śloka — the Personality of Godhead, who is glorified by transcendental prayers; vikrame — adventures; yat — which; śṛṇvatām — by continuous hearing; rasa — humor; jñānām — those who are conversant with; svādu — relishing; svādu — palatable; pade pade — at every step.

Translation

We never tire of hearing the transcendental pastimes of the Personality of Godhead, who is glorified by hymns and prayers. Those who have developed a taste for transcendental relationships with Him relish hearing of His pastimes at every moment.

Text 20

कृतवान्किल कर्माणि सह रामेण केशवः

अतिमर्त्यानि भगवान्गूढः कपटमानुषः ॥ १.१.२० ॥

kṛtavān kila karmāṇi

saha rāmeṇa keśavaḥ

atimartyāni bhagavān

gūḍhaḥ kapaṭa-mānuṣaḥ

Synonyms

kṛtavān — done by; kila — what; karmāṇi — acts; saha — along with; rāmeṇa — Balarāma; keśavaḥ — Śrī Kṛṣṇa; atimartyāni — superhuman; bhagavān — the Personality of Godhead; gūḍhaḥ — masked as; kapaṭa — apparently; mānuṣaḥ — human being.

Translation

Lord Śrī Kṛṣṇa, the Personality of Godhead, along with Balarāma, played like a human being, and so masked He performed many superhuman acts.

Hare Krishna

Series continue.....

Comments

Popular posts from this blog

Śrīmad-Bhāgavatam ( Canto 1, Ch 2, Text 9,10)

Śrīmad-Bhāgavatam ( Canto 1, Ch 1, Text 17,18)

Śrīmad-Bhāgavatam ( Canto 1, Ch 1, Text 13,14)